Original

स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा ।सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी ।अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता ॥ ५० ॥

Segmented

स्वाहा तम् दक्ष-दुहिता प्रथमम् कामयत् तदा सा तस्य छिद्रम् अन्वैच्छत् चिरात् प्रभृति भामिनी अप्रमत्तस्य देवस्य न च अपश्यत् अनिन्दिता

Analysis

Word Lemma Parse
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दक्ष दक्ष pos=n,comp=y
दुहिता दुहितृ pos=n,g=f,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
कामयत् कामय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
अन्वैच्छत् अन्विष् pos=v,p=3,n=s,l=lan
चिरात् चिरात् pos=i
प्रभृति प्रभृति pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s
अप्रमत्तस्य अप्रमत्त pos=a,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
pos=i
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s