Original

देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः ।पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥ ५ ॥

Segmented

देव-सेनाम् दानवैः यो भग्नाम् दृष्ट्वा महा-बलः पालयेद् वीर्यम् आश्रित्य स ज्ञेयः पुरुषो मया

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
दानवैः दानव pos=n,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
भग्नाम् भञ्ज् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
पालयेद् पालय् pos=v,p=3,n=s,l=vidhilin
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
तद् pos=n,g=m,c=1,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
पुरुषो पुरुष pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s