Original

निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः ।मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥ ४८ ॥

Segmented

निरुष्य तत्र सुचिरम् एवम् वह्निः वशम् गतः मनस् तासु विनिक्षिप्य कामयानो वर-अङ्गनाः

Analysis

Word Lemma Parse
निरुष्य निर्वस् pos=vi
तत्र तत्र pos=i
सुचिरम् सुचिर pos=a,g=m,c=2,n=s
एवम् एवम् pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
मनस् मनस् pos=n,g=n,c=2,n=s
तासु तद् pos=n,g=f,c=7,n=p
विनिक्षिप्य विनिक्षिप् pos=vi
कामयानो कामय् pos=va,g=m,c=1,n=s,f=part
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=2,n=p