Original

संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः ।पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥ ४७ ॥

Segmented

संस्पृशन्न् इव सर्वास् ताः शिखाभिः काञ्चन-प्रभाः पश्यमानः च मुमुदे गार्हपत्यम् समाश्रितः

Analysis

Word Lemma Parse
संस्पृशन्न् संस्पृश् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सर्वास् सर्व pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
शिखाभिः शिखा pos=n,g=f,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
प्रभाः प्रभा pos=n,g=f,c=2,n=p
पश्यमानः पश् pos=va,g=m,c=1,n=s,f=part
pos=i
मुमुदे मुद् pos=v,p=3,n=s,l=lit
गार्हपत्यम् गार्हपत्य pos=n,g=m,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part