Original

नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः ।गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥ ४६ ॥

Segmented

न एताः शक्या मया द्रष्टुम् स्प्रष्टुम् वा अपि अनिमित्त गार्हपत्यम् समाविश्य तस्मात् पश्यामि अभीक्ष्णशस्

Analysis

Word Lemma Parse
pos=i
एताः एतद् pos=n,g=f,c=1,n=p
शक्या शक्य pos=a,g=f,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
स्प्रष्टुम् स्पृश् pos=vi
वा वा pos=i
अपि अपि pos=i
अनिमित्त अनिमित्त pos=a,g=,c=5,n=s
गार्हपत्यम् गार्हपत्य pos=n,g=m,c=2,n=s
समाविश्य समाविश् pos=vi
तस्मात् तद् pos=n,g=m,c=5,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अभीक्ष्णशस् अभीक्ष्णशस् pos=i