Original

स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत् ।साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् ॥ ४५ ॥

Segmented

स भूयः चिन्तयामास न न्याय्यम् क्षुभितो ऽस्मि यत् साध्वीः पत्नीः द्विज-इन्द्राणाम् अकामाः कामयामि अहम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूयः भूयस् pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
pos=i
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
क्षुभितो क्षुभ् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
साध्वीः साध्वी pos=n,g=f,c=2,n=p
पत्नीः पत्नी pos=n,g=f,c=2,n=p
द्विज द्विज pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
अकामाः अकाम pos=a,g=f,c=2,n=p
कामयामि कामय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s