Original

स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः ।पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥ ४४ ॥

Segmented

स तद्-गतेन मनसा बभूव क्षुभित-इन्द्रियः पत्नीः दृष्ट्वा द्विज-इन्द्राणाम् वह्निः काम-वशम् ययौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
गतेन गम् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
क्षुभित क्षुभ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
पत्नीः पत्नी pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
द्विज द्विज pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
वह्निः वह्नि pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit