Original

रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः ।हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः ॥ ४३ ॥

Segmented

रुक्म-वेदि-निभाः तास् तु चन्द्रलेखा इव अमलाः हुताशन-अर्चि-प्रतिमाः सर्वास् तारा इव अद्भुताः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
वेदि वेदि pos=n,comp=y
निभाः निभ pos=a,g=f,c=2,n=p
तास् तद् pos=n,g=f,c=2,n=p
तु तु pos=i
चन्द्रलेखा चन्द्रलेखा pos=n,g=f,c=2,n=p
इव इव pos=i
अमलाः अमल pos=a,g=f,c=2,n=p
हुताशन हुताशन pos=n,comp=y
अर्चि अर्चि pos=n,comp=y
प्रतिमाः प्रतिमा pos=n,g=f,c=2,n=p
सर्वास् सर्व pos=n,g=f,c=2,n=p
तारा तारा pos=n,g=f,c=2,n=p
इव इव pos=i
अद्भुताः अद्भुत pos=a,g=f,c=2,n=p