Original

निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् ।स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् ॥ ४२ ॥

Segmented

निष्क्रामंः च अपि अपश्यत् स पत्नीस् तेषाम् महात्मनाम् स्वेषु आश्रमेषु उपविष्टाः स्नायन्तीः च यथासुखम्

Analysis

Word Lemma Parse
निष्क्रामंः निष्क्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पत्नीस् पत्नी pos=n,g=f,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
स्वेषु स्व pos=a,g=m,c=7,n=p
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
उपविष्टाः उपविश् pos=va,g=f,c=2,n=p,f=part
स्नायन्तीः स्ना pos=va,g=f,c=2,n=p,f=part
pos=i
यथासुखम् यथासुखम् pos=i