Original

स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः ।ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥ ४१ ॥

Segmented

स तत्र विविधम् हव्यम् प्रतिगृह्य हुताशनः ऋषिभ्यो भरत-श्रेष्ठ प्रायच्छत दिवौकसाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विविधम् विविध pos=a,g=n,c=2,n=s
हव्यम् हव्य pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
हुताशनः हुताशन pos=n,g=m,c=1,n=s
ऋषिभ्यो ऋषि pos=n,g=m,c=4,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रायच्छत प्रयम् pos=v,p=3,n=s,l=lan
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p