Original

समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् ।विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः ।आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥ ४० ॥

Segmented

समाहूतो हुतवहः सो ऽद्भुतः सूर्य-मण्डलात् विनिःसृत्य आययौ वह्निः वाग्यतो विधिवत् प्रभुः आगम् आहवनीयम् वै तैः द्विजैः मन्त्रतो हुतम्

Analysis

Word Lemma Parse
समाहूतो समाह्वा pos=va,g=m,c=1,n=s,f=part
हुतवहः हुतवह pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽद्भुतः अद्भुत pos=a,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
मण्डलात् मण्डल pos=n,g=m,c=5,n=s
विनिःसृत्य विनिःसृ pos=vi
आययौ आया pos=v,p=3,n=s,l=lit
वह्निः वह्नि pos=n,g=m,c=1,n=s
वाग्यतो वाग्यत pos=a,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
आगम् आगम् pos=va,g=f,c=1,n=s,f=krtya
आहवनीयम् आहवनीय pos=n,g=m,c=2,n=s
वै वै pos=i
तैः तद् pos=n,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
मन्त्रतो मन्त्रतस् pos=i
हुतम् हु pos=va,g=m,c=2,n=s,f=part