Original

वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः ।स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ॥ ४ ॥

Segmented

वध्यमानम् बलम् दृष्ट्वा बहुशस् तैः पुरंदरः स्व-सैन्य-नायक-अर्थाय चिन्ताम् आप भृशम् तदा

Analysis

Word Lemma Parse
वध्यमानम् वध् pos=va,g=m,c=2,n=s,f=part
बलम् बल pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
बहुशस् बहुशस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
सैन्य सैन्य pos=n,comp=y
नायक नायक pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
तदा तदा pos=i