Original

भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे ।पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ॥ ३८ ॥

Segmented

भाग-अर्थम् तपसा उपात्तम् तेषाम् सोमम् तथा अध्वरे पिपासवो ययुः देवाः शतक्रतु-पुरोगमाः

Analysis

Word Lemma Parse
भाग भाग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उपात्तम् उपदा pos=va,g=m,c=2,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
सोमम् सोम pos=n,g=m,c=2,n=s
तथा तथा pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s
पिपासवो पिपासु pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
शतक्रतु शतक्रतु pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p