Original

मार्कण्डेय उवाच ।एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया ।तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् ।वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः ॥ ३७ ॥

Segmented

मार्कण्डेय उवाच एतत् श्रुत्वा नमस् तस्मै कृत्वा असौ सह कन्यया तत्र अभ्यगच्छत् देव-इन्द्रः यत्र देवर्षयो ऽभवन् वसिष्ठ-प्रमुखाः मुख्या विप्र-इन्द्राः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नमस् नमस् pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
कृत्वा कृ pos=vi
असौ अदस् pos=n,g=m,c=1,n=s
सह सह pos=i
कन्यया कन्या pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
देवर्षयो देवर्षि pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
वसिष्ठ वसिष्ठ pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
मुख्या मुख्य pos=a,g=m,c=1,n=p
विप्र विप्र pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p