Original

ब्रह्मोवाच ।यथैतच्चिन्तितं कार्यं त्वया दानवसूदन ।तथा स भविता गर्भो बलवानुरुविक्रमः ॥ ३५ ॥

Segmented

ब्रह्मा उवाच यथा एतत् चिन्तितम् कार्यम् त्वया दानव-सूदन तथा स भविता गर्भो बलवान् उरु-विक्रमः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चिन्तितम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दानव दानव pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
गर्भो गर्भ pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
उरु उरु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s