Original

एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः ।गृहीत्वा देवसेनां तामवन्दत्स पितामहम् ।उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश ॥ ३४ ॥

Segmented

एवम् संचिन्त्य भगवान् ब्रह्म-लोकम् तदा गतः गृहीत्वा देवसेनाम् ताम् अवन्दत् स पितामहम् उवाच च अस्याः देव्यास् त्वम् साधु शूरम् पतिम् दिश

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संचिन्त्य संचिन्तय् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तदा तदा pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
गृहीत्वा ग्रह् pos=vi
देवसेनाम् देवसेना pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अवन्दत् वन्द् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
देव्यास् देवी pos=n,g=f,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
दिश दिश् pos=v,p=2,n=s,l=lot