Original

अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता ।एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ॥ ३३ ॥

Segmented

अग्निः च एतैः गुणैः युक्तः सर्वैः अग्निः च देवता एष चेज् जनयेद् गर्भम् सो ऽस्या देव्याः पतिः भवेत्

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
देवता देवता pos=n,g=f,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
चेज् चेद् pos=i
जनयेद् जनय् pos=v,p=3,n=s,l=vidhilin
गर्भम् गर्भ pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्या इदम् pos=n,g=f,c=6,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin