Original

एष रौद्रश्च संघातो महान्युक्तश्च तेजसा ।सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ।जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ॥ ३२ ॥

Segmented

एष रौद्रः च संघातो महान् युक्तः च तेजसा सोमस्य वह्नि-सूर्याभ्याम् अद्भुतो ऽयम् समागमः जनयेद् यम् सुतम् सोमः सो ऽस्या देव्याः पतिः भवेत्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
रौद्रः रौद्र pos=a,g=m,c=1,n=s
pos=i
संघातो संघात pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
वह्नि वह्नि pos=n,comp=y
सूर्याभ्याम् सूर्य pos=n,g=m,c=3,n=d
अद्भुतो अद्भुत pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समागमः समागम pos=n,g=m,c=1,n=s
जनयेद् जनय् pos=v,p=3,n=s,l=vidhilin
यम् यद् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
सोमः सोम pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्या इदम् pos=n,g=f,c=6,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin