Original

समालोक्यैकतामेव शशिनो भास्करस्य च ।समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् ॥ ३१ ॥

Segmented

समालोक्य एकताम् एव शशिनो भास्करस्य च समवायम् तु तम् रौद्रम् दृष्ट्वा शक्रो व्यचिन्तयत्

Analysis

Word Lemma Parse
समालोक्य समालोकय् pos=vi
एकताम् एकता pos=n,g=f,c=2,n=s
एव एव pos=i
शशिनो शशिन् pos=n,g=m,c=6,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
pos=i
समवायम् समवाय pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शक्रो शक्र pos=n,g=m,c=1,n=s
व्यचिन्तयत् विचिन्तय् pos=v,p=3,n=s,l=lan