Original

पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् ।तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् ॥ ३० ॥

Segmented

पर्व च एव चतुर्विंशम् तदा सूर्यम् उपस्थितम् तथा धर्म-गतम् रौद्रम् सोमम् सूर्य-गतम् च तम्

Analysis

Word Lemma Parse
पर्व पर्वन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
चतुर्विंशम् चतुर्विंश pos=a,g=n,c=1,n=s
तदा तदा pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
सूर्य सूर्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s