Original

देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् ।तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥ ३ ॥

Segmented

देव-असुराः पुरा यत्ता विनिघ्नन्तः परस्परम् तत्र अजयन् सदा देवान् दानवा घोर-रूपिणः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
विनिघ्नन्तः विनिहन् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
अजयन् जि pos=v,p=3,n=p,l=lan
सदा सदा pos=i
देवान् देव pos=n,g=m,c=2,n=p
दानवा दानव pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p