Original

भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः ।हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥ २९ ॥

Segmented

भृगुभिः च अङ्गिरोभिः च हुतम् मन्त्रैः पृथग्विधैः हव्यम् गृहीत्वा वह्निम् च प्रविशन्तम् दिवाकरम्

Analysis

Word Lemma Parse
भृगुभिः भृगु pos=n,g=m,c=3,n=p
pos=i
अङ्गिरोभिः अङ्गिरस् pos=n,g=m,c=3,n=p
pos=i
हुतम् हु pos=va,g=m,c=2,n=s,f=part
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
पृथग्विधैः पृथग्विध pos=a,g=m,c=3,n=p
हव्यम् हव्य pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
वह्निम् वह्नि pos=n,g=m,c=2,n=s
pos=i
प्रविशन्तम् प्रविश् pos=va,g=m,c=2,n=s,f=part
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s