Original

लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः ।अपश्यल्लोहितोदं च भगवान्वरुणालयम् ॥ २८ ॥

Segmented

लोहितैः च घनैः युक्ताम् पूर्वाम् संध्याम् शतक्रतुः अपश्यत् लोहित-उदम् च भगवान् वरुणालयम्

Analysis

Word Lemma Parse
लोहितैः लोहित pos=a,g=m,c=3,n=p
pos=i
घनैः घन pos=n,g=m,c=3,n=p
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
लोहित लोहित pos=a,comp=y
उदम् उद pos=n,g=m,c=2,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s