Original

अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रमेव च ।देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ ॥ २७ ॥

Segmented

अमावास्याम् सम्प्रवृत्तम् मुहूर्तम् रौद्रम् एव च देवासुरम् च संग्रामम् सो ऽपश्यद् उदये गिरौ

Analysis

Word Lemma Parse
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
सम्प्रवृत्तम् सम्प्रवृत् pos=va,g=n,c=1,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
देवासुरम् देवासुर pos=a,g=m,c=2,n=s
pos=i
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
उदये उदय pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s