Original

अथापश्यत्स उदये भास्करं भास्करद्युतिः ।सोमं चैव महाभागं विशमानं दिवाकरम् ॥ २६ ॥

Segmented

अथ अपश्यत् स उदये भास्करम् भास्कर-द्युतिः सोमम् च एव महाभागम् विशमानम् दिवाकरम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
उदये उदय pos=n,g=m,c=7,n=s
भास्करम् भास्कर pos=n,g=m,c=2,n=s
भास्कर भास्कर pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महाभागम् महाभाग pos=a,g=m,c=2,n=s
विशमानम् विश् pos=va,g=m,c=2,n=s,f=part
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s