Original

मार्कण्डेय उवाच ।इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् ।अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते ॥ २५ ॥

Segmented

मार्कण्डेय उवाच इन्द्रस् तस्या वचः श्रुत्वा दुःखितो ऽचिन्तयद् भृशम् अस्या देव्याः पतिः न अस्ति यादृशम् सम्प्रभाषते

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रस् इन्द्र pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दुःखितो दुःखित pos=a,g=m,c=1,n=s
ऽचिन्तयद् चिन्तय् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
अस्या इदम् pos=n,g=f,c=6,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यादृशम् यादृश pos=a,g=m,c=2,n=s
सम्प्रभाषते सम्प्रभाष् pos=v,p=3,n=s,l=lat