Original

यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति ।स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥ २४ ॥

Segmented

यस् तु सर्वाणि भूतानि त्वया सह विजेष्यति स हि मे भविता भर्ता ब्रह्मण्यः कीर्ति-वर्धनः

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
विजेष्यति विजि pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
भर्ता भर्तृ pos=n,g=m,c=1,n=s
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s