Original

कन्योवाच ।देवदानवयक्षाणां किंनरोरगरक्षसाम् ।जेता स दृष्टो दुष्टानां महावीर्यो महाबलः ॥ २३ ॥

Segmented

कन्या उवाच देव-दानव-यक्षाणाम् किन्नर-उरग-रक्षसाम् जेता स दृष्टो दुष्टानाम् महा-वीर्यः महा-बलः

Analysis

Word Lemma Parse
कन्या कन्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
किन्नर किंनर pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
जेता जेतृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
दुष्टानाम् दुष् pos=va,g=m,c=6,n=p,f=part
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s