Original

इन्द्र उवाच ।कीदृशं वै बलं देवि पत्युस्तव भविष्यति ।एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥ २२ ॥

Segmented

इन्द्र उवाच कीदृशम् वै बलम् देवि पत्युस् तव भविष्यति एतद् इच्छामि अहम् श्रोतुम् तव वाक्यम् अनिन्दिते

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
वै वै pos=i
बलम् बल pos=n,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
पत्युस् पति pos=n,g=,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
तव त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s