Original

कन्योवाच ।अबलाहं महाबाहो पतिस्तु बलवान्मम ।वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥ २१ ॥

Segmented

कन्या उवाच अबला अहम् महा-बाहो पतिस् तु बलवान् मम वर-दानात् पितुः भावी सुर-असुर-नमस्कृतः

Analysis

Word Lemma Parse
कन्या कन्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अबला अबल pos=a,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पतिस् पति pos=n,g=m,c=1,n=s
तु तु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
भावी भाविन् pos=a,g=m,c=1,n=s
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part