Original

इन्द्र उवाच ।मम मातृष्वसेया त्वं माता दाक्षायणी मम ।आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥ २० ॥

Segmented

इन्द्र उवाच मम मातृष्वसेया त्वम् माता दाक्षायणी आख्यातम् तु अहम् इच्छामि स्वयम् आत्म-बलम् त्वया

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
मातृष्वसेया त्वद् pos=n,g=,c=1,n=s
त्वम् मातृ pos=n,g=f,c=1,n=s
माता दाक्षायणी pos=n,g=f,c=1,n=s
दाक्षायणी मद् pos=n,g=,c=6,n=s
आख्यातम् आख्या pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
स्वयम् स्वयम् pos=i
आत्म आत्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s