Original

सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु ।त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥ १९ ॥

Segmented

सा हृता तेन भगवन् मुक्ता अहम् त्वद्-बलेन तु त्वया देवेन्द्र निर्दिष्टम् पतिम् इच्छामि दुर्जयम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
तु तु pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
देवेन्द्र देवेन्द्र pos=n,g=m,c=8,n=s
निर्दिष्टम् निर्दिश् pos=va,g=m,c=2,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s