Original

सहैवावां भगिन्यौ तु सखीभिः सह मानसम् ।आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् ॥ १७ ॥

Segmented

सह एव आवाम् भगिन्यौ तु सखीभिः सह मानसम् आगच्छाव इह रति-अर्थम् अनुज्ञाप्य प्रजापतिम्

Analysis

Word Lemma Parse
सह सह pos=i
एव एव pos=i
आवाम् मद् pos=n,g=,c=1,n=d
भगिन्यौ भगिनी pos=n,g=f,c=1,n=d
तु तु pos=i
सखीभिः सखी pos=n,g=f,c=3,n=p
सह सह pos=i
मानसम् मानस pos=n,g=n,c=2,n=s
आगच्छाव आगम् pos=v,p=1,n=d,l=lan
इह इह pos=i
रति रति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s