Original

अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् ।कासि कस्यासि किं चेह कुरुषे त्वं शुभानने ॥ १५ ॥

Segmented

अपयाते ऽसुरे तस्मिंस् ताम् कन्याम् वासवो ऽब्रवीत् का असि कस्य असि किम् च इह कुरुषे त्वम् शुभ-आनने

Analysis

Word Lemma Parse
अपयाते अपया pos=va,g=m,c=7,n=s,f=part
ऽसुरे असुर pos=n,g=m,c=7,n=s
तस्मिंस् तद् pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
वासवो वासव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
कुरुषे कृ pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
शुभ शुभ pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s