Original

पतता तु तदा केशी तेन शृङ्गेण ताडितः ।हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥ १४ ॥

Segmented

पतता तु तदा केशी तेन शृङ्गेण ताडितः हित्वा कन्याम् महाभागाम् प्राद्रवद् भृश-पीडितः

Analysis

Word Lemma Parse
पतता पत् pos=va,g=n,c=3,n=s,f=part
तु तु pos=i
तदा तदा pos=i
केशी केशिन् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
हित्वा हा pos=vi
कन्याम् कन्या pos=n,g=f,c=2,n=s
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भृश भृश pos=a,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part