Original

अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् ।तदापतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः ।बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥ १३ ॥

Segmented

अथ अस्य शैल-शिखरम् केशी क्रुद्धो व्यवासृजत् तद् आपतन्तम् सम्प्रेक्ष्य शैल-शृङ्गम् शतक्रतुः बिभेद राजन् वज्रेण भुवि तन् निपपात ह

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शैल शैल pos=n,comp=y
शिखरम् शिखर pos=n,g=n,c=2,n=s
केशी केशिन् pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
व्यवासृजत् व्यवसृज् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
शैल शैल pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
भुवि भू pos=n,g=f,c=7,n=s
तन् तद् pos=n,g=n,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i