Original

केश्युवाच ।विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया ।क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन ॥ ११ ॥

Segmented

केशी उवाच विसृजस्व त्वम् एव एनाम् शक्र एषा प्रार्थिता मया क्षमम् ते जीवतो गन्तुम् स्व-पुरम् पाकशासन

Analysis

Word Lemma Parse
केशी केशिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विसृजस्व विसृज् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्रार्थिता प्रार्थय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
गन्तुम् गम् pos=vi
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
पाकशासन पाकशासन pos=n,g=m,c=8,n=s