Original

अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि ।वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् ॥ १० ॥

Segmented

अनार्य-कर्मन् कस्मात् त्वम् इमाम् कन्याम् जिहीर्षसि वज्रिणम् माम् विजानीहि विरम अस्याः प्रबाधनात्

Analysis

Word Lemma Parse
अनार्य अनार्य pos=a,comp=y
कर्मन् कर्मन् pos=n,g=m,c=8,n=s
कस्मात् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
जिहीर्षसि जिहीर्ष् pos=v,p=2,n=s,l=lat
वज्रिणम् वज्रिन् pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
विरम विरम् pos=v,p=2,n=s,l=lot
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रबाधनात् प्रबाधन pos=n,g=n,c=5,n=s