Original

मार्कण्डेय उवाच ।अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ ।शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः ॥ १ ॥

Segmented

मार्कण्डेय उवाच अग्नीनाम् विविधो वंशः कीर्तितस् ते मया अनघ शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अग्नीनाम् अग्नि pos=n,g=m,c=6,n=p
विविधो विविध pos=a,g=m,c=1,n=s
वंशः वंश pos=n,g=m,c=1,n=s
कीर्तितस् कीर्तय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
जन्म जन्मन् pos=n,g=n,c=2,n=s
तु तु pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कार्त्तिकेयस्य कार्त्तिकेय pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s