Original

प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् ।मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ॥ ९ ॥

Segmented

प्रेष्य च अग्निः अथर्वाणम् अन्यम् देशम् ततो ऽगमत् मत्स्यास् तस्य समाचख्युः क्रुद्धस् तान् अग्निः अब्रवीत्

Analysis

Word Lemma Parse
प्रेष्य प्रेष् pos=vi
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
अथर्वाणम् अथर्वन् pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽगमत् गम् pos=v,p=3,n=s,l=lun
मत्स्यास् मत्स्य pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=n,c=6,n=s
समाचख्युः समाख्या pos=v,p=3,n=p,l=lit
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan