Original

दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ।देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ।अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥ ८ ॥

Segmented

दृष्ट्वा तु अग्निः अथर्वाणम् ततो वचनम् अब्रवीत् देवानाम् वह हव्यम् त्वम् अहम् वीर सु दुर्बलः अथर्वन् गच्छ मधु-अक्षम् प्रियम् एतत् कुरुष्व मे

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
अथर्वाणम् अथर्वन् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवानाम् देव pos=n,g=m,c=6,n=p
वह वह् pos=v,p=2,n=s,l=lot
हव्यम् हव्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
सु सु pos=i
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
अथर्वन् अथर्वन् pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
मधु मधु pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s