Original

आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् ।देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् ॥ ७ ॥

Segmented

आयान्तम् नियतम् दृष्ट्वा प्रविवेश अर्णवम् भयात् देवास् तम् न अधिगच्छन्ति मार्गमाणा यथादिशम्

Analysis

Word Lemma Parse
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
नियतम् नियम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
भयात् भय pos=n,g=n,c=5,n=s
देवास् देव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
मार्गमाणा मार्ग् pos=va,g=m,c=1,n=p,f=part
यथादिशम् यथादिशम् pos=i