Original

दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् ।अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु ॥ ६ ॥

Segmented

दहन् मृतानि भूतानि तस्य अग्निः भरतो ऽभवत् अग्निष्टोमे च नियतः क्रतु-श्रेष्ठः भरस्य तु

Analysis

Word Lemma Parse
दहन् दह् pos=va,g=n,c=1,n=s,f=part
मृतानि मृ pos=va,g=n,c=2,n=p,f=part
भूतानि भूत pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
भरतो भरत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
अग्निष्टोमे अग्निष्टोम pos=n,g=m,c=7,n=s
pos=i
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
क्रतु क्रतु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
भरस्य भर pos=n,g=m,c=6,n=s
तु तु pos=i