Original

अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते ।हुतं वहति यो हव्यमस्य लोकस्य पावकः ॥ ४ ॥

Segmented

अग्निः गृहपतिः नाम नित्यम् यज्ञेषु पूज्यते हुतम् वहति यो हव्यम् अस्य लोकस्य पावकः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
गृहपतिः गृहपति pos=n,g=m,c=1,n=s
नाम नाम pos=i
नित्यम् नित्यम् pos=i
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
हुतम् हु pos=va,g=n,c=2,n=s,f=part
वहति वह् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
हव्यम् हव्य pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
पावकः पावक pos=n,g=m,c=1,n=s