Original

इत्येष वंशः सुमहानग्नीनां कीर्तितो मया ।पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥ ३० ॥

Segmented

इति एष वंशः सु महान् अग्नीनाम् कीर्तितो मया पावितो विविधैः मन्त्रैः हव्यम् वहति देहिनाम्

Analysis

Word Lemma Parse
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
वंशः वंश pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अग्नीनाम् अग्नि pos=n,g=m,c=6,n=p
कीर्तितो कीर्तय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पावितो पावय् pos=va,g=m,c=1,n=s,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
हव्यम् हव्य pos=n,g=n,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
देहिनाम् देहिन् pos=n,g=m,c=6,n=p