Original

एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ।बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ॥ २९ ॥

Segmented

एक एव एष भगवान् विज्ञेयः प्रथमो ऽङ्गिराः बहुधा निःसृतः कायतः ज्योतिष्टोमः क्रतुः यथा

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
प्रथमो प्रथम pos=a,g=m,c=1,n=s
ऽङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
बहुधा बहुधा pos=i
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
कायतः काय pos=n,g=m,c=5,n=s
ज्योतिष्टोमः ज्योतिष्टोम pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
यथा यथा pos=i