Original

अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् ।तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः ॥ २८ ॥

Segmented

अद्भुतस्य तु माहात्म्यम् यथा वेदेषु कीर्तितम् तादृशम् विद्धि सर्वेषाम् एको हि एष हुताशनः

Analysis

Word Lemma Parse
अद्भुतस्य अद्भुत pos=a,g=m,c=6,n=s
तु तु pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
यथा यथा pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
तादृशम् तादृश pos=a,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s