Original

अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः ।अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ।तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ॥ २६ ॥

Segmented

अत्रेः च अपि अन्वये जाता ब्रह्मणो मानसाः प्रजाः अत्रिः पुत्रान् स्रष्टु-कामः तान् एव आत्मनि अधारयत् तस्य तद् ब्रह्मणः कायान् निर्हरन्ति हुताशनाः

Analysis

Word Lemma Parse
अत्रेः अत्रि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
अन्वये अन्वय pos=n,g=m,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=p,f=part
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
मानसाः मानस pos=a,g=m,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
अत्रिः अत्रि pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
स्रष्टु स्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
कायान् काय pos=n,g=m,c=5,n=s
निर्हरन्ति निर्हृ pos=v,p=3,n=p,l=lat
हुताशनाः हुताशन pos=n,g=m,c=1,n=p