Original

भारती सुप्रयोगा च कावेरी मुर्मुरा तथा ।कृष्णा च कृष्णवेण्णा च कपिला शोण एव च ।एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥ २४ ॥

Segmented

भारती सुप्रयोगा च कावेरी मुर्मुरा तथा कृष्णा च कृष्णवेण्णा च कपिला शोण एव च एता नद्यः तु धिष्ण्यानाम् मातरो याः प्रकीर्तिताः

Analysis

Word Lemma Parse
भारती भारती pos=n,g=f,c=1,n=s
सुप्रयोगा सुप्रयोगा pos=n,g=f,c=1,n=s
pos=i
कावेरी कावेरी pos=n,g=f,c=1,n=s
मुर्मुरा मुर्मुरा pos=n,g=f,c=1,n=s
तथा तथा pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
कृष्णवेण्णा कृष्णवेण्णा pos=n,g=f,c=1,n=s
pos=i
कपिला कपिला pos=n,g=f,c=1,n=s
शोण शोण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
एता एतद् pos=n,g=f,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
तु तु pos=i
धिष्ण्यानाम् धिष्ण्य pos=a,g=m,c=6,n=p
मातरो मातृ pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
प्रकीर्तिताः प्रकीर्तय् pos=va,g=f,c=1,n=p,f=part