Original

तमसा नर्मदा चैव नदी गोदावरी तथा ।वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ॥ २३ ॥

Segmented

तमसा नर्मदा च एव नदी गोदावरी तथा वेण्णा प्रवेणी भीमा च च एव चैव

Analysis

Word Lemma Parse
तमसा तमसा pos=n,g=f,c=1,n=s
नर्मदा नर्मदा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
नदी नदी pos=n,g=f,c=1,n=s
गोदावरी गोदावरी pos=n,g=f,c=1,n=s
तथा तथा pos=i
वेण्णा वेण्णा pos=n,g=f,c=1,n=s
प्रवेणी प्रवेणी pos=n,g=f,c=1,n=s
भीमा भीमा pos=n,g=f,c=1,n=s
pos=i
pos=i
एव एव pos=i
चैव भारत pos=n,g=m,c=8,n=s